ऋक्साम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्साम¦ न॰ द्विव॰। ऋक् च साम तदारूढगानं चद्वयोः समाहारः अच् समा॰ नि॰ द्विव॰। ऋग्रूपमन्त्र-भेदतदारूढगानयोः समाहरे
“ऋक्सामाभ्यां संतरन्तः” यजु॰

४ ,

१ ।
“ऋक्सामयोः शिल्पे स्थस्ते”

४ ,

९ । ऋचश्चसामानि चेति बहुत्वे तु नाच्। ऋक्सामन् इत्येव।
“ऋक्-सामान्यप्सरस एष्टयोनाम” यजु॰

१८ ,

४३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्साम/ ऋक्--साम n. du. the ऋच्verses and the सामन्s RV. x , 114 , 6 AV. xiv , 1 , 11 VS. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=ऋक्साम&oldid=247847" इत्यस्माद् प्रतिप्राप्तम्