ऋगयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगयन¦ न॰ ऋचामयनम्। ऋक्पारायणग्रन्थे पूर्व्वपदात्णत्वं नेह गव्यवधानात्। ऋगयनस्य व्याख्यानो ग्रन्थःऋगयनादि॰ अण्। आर्गयन तद्व्याख्यान ग्रन्थे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगयन/ ऋग्--अयन n. (not -अयणPat. on Pa1n2. 8-4 , 3 )going through the वेद, study of the complete वेद, a book treating on the study of the वेदT.

"https://sa.wiktionary.org/w/index.php?title=ऋगयन&oldid=247860" इत्यस्माद् प्रतिप्राप्तम्