ऋगावान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगावान¦ न॰ आ + वेञ् मावे ल्युट् ऋचामावानं ग्रथनंसंहिताकार्य्येण कृतसन्धानम्। वेदपाठकाले अर्द्धर्श्रादीनां[Page1407-b+ 38] संहितया पूर्ब्बोत्तरयोः सन्धाने
“ऋचमृचमनावानमुक्त्वाप्रणुत्यावस्येत्” आश्व॰ श्रौ॰

४ ,

६ ,

२ ।
“तेनार्द्धर्चाःसंहितयैव वक्तव्याः” नारा॰ वृ॰। ऋचामन्ते तु नासंहितया ग्रथनमित्यर्थः।
“अभिष्टुयादृगावानम्”

५ ,

६ ,

१ ।
“तस्योक्तमृगावानधर्मेण”

५ ,

१३ ,

२ ।
“तस्याद्यां पच्छऋगावानं पच्छः शस्या चेत्”

५ ,

२० ,

३ ।

"https://sa.wiktionary.org/w/index.php?title=ऋगावान&oldid=247872" इत्यस्माद् प्रतिप्राप्तम्