ऋग्गाथा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्गाथा¦ स्त्री ऋचामिव गाथा। लौकिकगीतिवेदे।
“ऋग्-गाथापाणिकादक्षविहिताब्रह्मगीतिकाः” याज्ञ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्गाथा/ ऋग्--गाथा f. a song consisting of ऋच्-like stanzas Ya1jn5. iii , 114.

"https://sa.wiktionary.org/w/index.php?title=ऋग्गाथा&oldid=247887" इत्यस्माद् प्रतिप्राप्तम्