ऋग्मत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्मत्¦ त्रि॰ ऋक् स्तुतिः पूजा वा अस्त्यस्य मतुप्।

१ स्तोतरि

२ अर्चनोये पूजनीये।
“राजानमुपतस्थुरृग्मियम्” ऋ॰

६ ,

८ ,

४ श्रुतेर्निरुक्तौ ऋग्मियमृग्भन्तमर्चनीयं पूजनीयम्” निरुक्तकारः। ऋग्मानिव स्वार्थेघ द्वितीयाचः परलोपः। ऋग्मियोऽप्यत्र।
“नाभिगृणन्तमृग्मियम्” ऋ॰

१ ,

९ ,

९ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्मत् [ṛgmat] ऋग्मिन् [ṛgmin], ऋग्मिन् a.

Praising, jubilant with praise; ऋग्मिभिर्ऋग्मी गातुभिर्ज्येष्ठो Rv.1.1.4,

Worshipping, honouring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्मत्/ ऋग्--मत् mfn. having or praised in ऋच्verses Nir.

"https://sa.wiktionary.org/w/index.php?title=ऋग्मत्&oldid=247900" इत्यस्माद् प्रतिप्राप्तम्