ऋघायति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋघायति [ṛghāyati], Den. U.

To tremble; सिन्धुर्न क्षोदः शिमीवाँ ऋघायतः Rv.2.25.3.

To tremble with anger, rage, rave.

"https://sa.wiktionary.org/w/index.php?title=ऋघायति&oldid=247961" इत्यस्माद् प्रतिप्राप्तम्