ऋच्छरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छरा, स्त्री, (ऋच्छति परपुरुषं प्राप्नोतीति । ऋच्छ + “ऋच्छेररः” ३ । १३१ । इत्युणादिसूत्रेण अरः । अरन् इति प्रमाद इति पारायणीयम् ।) वेश्या । इत्युणादिकोषः ॥ (यथा, अथर्व्ववेदे १० । ९२० । “ऋच्छरा ये च ते शफाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छरा¦ स्त्री ऋच्छ--कर्मणि करणे वा घञ्। वेश्यायाम्। उज्ज्वल॰ साधारणत्वेन सर्वैर्गम्यत्वात् इन्द्रियभोहजनन-साधनत्वाच्च तस्यास्तथात्वम्। [Page1415-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छरा¦ f. (-रा) A harlot, a courtezan. E. ऋच्छ् to go, अर Una4di affix, and टाप् for the fem.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छरा [ṛccharā], Ved.

A fetter.

The part of an animal's leg between the fetlock joint and the hoof; Av.1. 9.23.

A harlot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छरा (= ऋक्षलाSee. ) f. the part of an animal's leg between the fetlock joint and the hoof AV. x , 9 , 23.

ऋच्छरा f. ( Un2. iii , 131 ) a harlot , courtezan.

"https://sa.wiktionary.org/w/index.php?title=ऋच्छरा&oldid=493757" इत्यस्माद् प्रतिप्राप्तम्