ऋज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज, ङ गत्याम् । स्थैर्य्ये । ऊर्ज्जने । अर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं-सकं-अकञ्च-सेट् ।) ङ अर्ज्जते । ऊर्ज्जनं जीवनं बलवद्भावश्च । इति दुर्गादासः ॥

ऋज, इ ङ भृजि । इति कविकल्पद्रुमः ॥ (इदित् भ्वादिं-आत्मं-सकं-सेट् ।) ह्रस्वादिः । भृजि भर्जने । इ ऋञ्ज्यते । ङ ऋञ्जते मत्स्यं सूपकारः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज¦ गतौ ऊर्जने (बलाधाने) अर्ज्जुने च भ्वा॰ आत्म॰मक॰ स्थैर्य्ये अक॰ सेट्। ऊर्ज्जते आर्ज्जिष्ट आनृजे।

ऋज¦ भर्ज्जने इदित् भ्वा॰ आ॰ सक॰ सेट्। ऋञ्जतेआर्ञ्जिष्ट। ऋञ्जां बभूव आस चक्रे। ऋञ्जसानः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज¦ r. 1st cl. (अर्जते)
1. To go.
2. To stand or be firm.
3. To be strong.
4. To acquire, to gain or earn.
5. To live. With a prefix ending in अ, the radical vowel is changed to आर, as in the pass. voice, (प्रार्ज्यते) (इ) ऋनि (ऋजते) To fry.

"https://sa.wiktionary.org/w/index.php?title=ऋज&oldid=248035" इत्यस्माद् प्रतिप्राप्तम्