ऋजीषम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीषम्, क्ली, (अर्जते रसोऽस्मादिति । ऋज् + “अर्जे- रृजश्च” इत्युणादिसूत्रेण ईषन् ।) पिष्टपचनम् । पिष्टकभर्जनपात्रम् । इति हेमचन्द्रामरौ ॥ नरक- विशेषः । अत्र पिष्टपचनप्रक्षेपः । (यथा, मनुः ४ । ९० । “लोहशङ्कुमृजीषञ्च पन्थानं शाल्मलीं नदीम्” ॥ धनम् । सोमलताया उद्धृतो रसः । यथा, ऋग्वेदे ३ । ४३ । ५ । “कुविद्राजानं मघवन्नृजीषिन्” । “ऋजीषिन् सोमवन्” । इति भाष्यम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋजीषम्&oldid=120602" इत्यस्माद् प्रतिप्राप्तम्