ऋजूकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूकृत¦ mfn. (-तः-ता-तं) Made straight. E. ऋजु and कृत made; the vowel lengthened.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूकृत/ ऋजू--कृत mfn. made straight.

"https://sa.wiktionary.org/w/index.php?title=ऋजूकृत&oldid=248163" इत्यस्माद् प्रतिप्राप्तम्