ऋणकाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणकाति¦ त्रि॰ ऋणवदवश्यफलप्रदा कातिः स्तुतिर्यस्य। अवश्यफलदायकस्तुतिशालिनि
“सासहिमृणकातिमदा-भ्यम्” ऋ॰

८ ,

६१ ,

१२ । ऋणकातिः ऋणवदवश्यफल-प्रदस्तुतिकः भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणकाति/ ऋण--काति m. one to whom praise is due RV. viii , 61 , 12.

"https://sa.wiktionary.org/w/index.php?title=ऋणकाति&oldid=248227" इत्यस्माद् प्रतिप्राप्तम्