ऋणञ्चय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणञ्चय¦ पु॰ नृ पभेदे
“ऋणञ्चयस्य प्रयता मघानि” ऋ॰

५ ,

३० ,

१२ ,
“ऋणञ्चयस्यैतन्नामकस्य राज्ञः” भा॰ ऋणञ्चयेराजनि रुशमानाम्” ऋ॰

५ ,

३० ,

१४ ।

"https://sa.wiktionary.org/w/index.php?title=ऋणञ्चय&oldid=248248" इत्यस्माद् प्रतिप्राप्तम्