ऋणदातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणदातृ¦ mfn. (-ता-त्री-तृ) One who pays a debt. E. ऋण and दातृ who gives. Also ऋणद mfn. (-दः-दा-दं) and ऋणदायिन् mfn. (-यी-यिनी-यि।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणदातृ/ ऋण--दातृ mfn. one who pays a debt.

"https://sa.wiktionary.org/w/index.php?title=ऋणदातृ&oldid=248257" इत्यस्माद् प्रतिप्राप्तम्