ऋणमत्कुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमत्कुण¦ पु॰ ऋणं परकृतर्णं ममैवेति कुणति कुण--क[Page1418-a+ 38] सुप्सुपेति स॰। प्रतिभुवि (जामिन्) शब्दर॰। स हिपरकीयर्णस्य मदीयत्वेन ख्यापयतीति तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमत्कुण¦ m. (-णः) A security, a bail. E. ऋण debt, मत्कुण an insect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमत्कुण/ ऋण--मत्कुण m. money given as security , bail (sticking to the debtor like an insect) L.

"https://sa.wiktionary.org/w/index.php?title=ऋणमत्कुण&oldid=493777" इत्यस्माद् प्रतिप्राप्तम्