ऋणान्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणान्तकः, पुं, (ऋणमन्तयति यः । ऋण + अन्ति नामधातु + ण्वुल् । मङ्गलग्रहाराधनेन ऋणाप- नयनात् तथात्वम् ।) मङ्गलग्रहः । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणान्तक¦ पु॰ ऋणमन्तयति अन्ति--नामधा॰ ण्वुल्। मङ्ग-लग्रहे शब्दरत्ना॰ तत्सेवने ऋणमोचनात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणान्तक¦ m. (-कः) The planet MARS. E. ऋण, अन्त end, and क affix of agency: being the patron of debtors.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणान्तक/ ऋणा m. " terminator of debts " , N. of the planet Mars L.

"https://sa.wiktionary.org/w/index.php?title=ऋणान्तक&oldid=493785" इत्यस्माद् प्रतिप्राप्तम्