ऋणापनोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणापनोदनम्, क्ली, (ऋण + अप + नुद + ल्युट् । ततः षष्ठीतत्पुरुषः ।) ऋणापनयनम् । धारशोधनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणापनोदन¦ n. (-नं) Payment of a debt. E. ऋण and अपनोदन removing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणापनोदन/ ऋणा n. discharge or payment of debt.

"https://sa.wiktionary.org/w/index.php?title=ऋणापनोदन&oldid=493787" इत्यस्माद् प्रतिप्राप्तम्