ऋणापनोदनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणापनोदनम्, क्ली, (ऋण + अप + नुद + ल्युट् । ततः षष्ठीतत्पुरुषः ।) ऋणापनयनम् । धारशोधनम् ॥

"https://sa.wiktionary.org/w/index.php?title=ऋणापनोदनम्&oldid=120648" इत्यस्माद् प्रतिप्राप्तम्