ऋणावन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणावन्¦ त्रि॰ ऋण--वनिप् दीर्घश्च। ऋणवात।
“ऋणा-वानं न पतयन्त सर्गैः” ऋ॰

१ ,

१६

९ ,

७ । ऋणावानमृण-वन्तम्” भा॰।
“ऋणावा बिभ्यद्धनम्” ऋ॰

१० ,

३४ ,

१० ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणावन्/ ऋणा-वन् mfn. being under obligation , indebted RV. i , 169 , 7 ; x , 34 , 10.

"https://sa.wiktionary.org/w/index.php?title=ऋणावन्&oldid=248341" इत्यस्माद् प्रतिप्राप्तम्