ऋणिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणी, [न्] त्रि, (ऋणमस्यास्तीति । ऋण + इनि ।) ऋणग्रस्तः । धारी ॥ (“जायमानो वै ब्राह्मणः त्रिभिरृणैरृणी भवति” । इति श्रुतिः । “ऋणी न स्यात् यथा पिता” । इति दायभागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिन्¦ त्रि॰ ऋणमस्त्य स्य इनि स्त्रियां ङीप्। ऋणयुक्ते(खातक)
“ऋणी न स्यात् यथा पिता” स्मृ॰।
“समा-प्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेद्”।
“जाय-मानोवै ब्राह्मणस्त्रिभिरृणैरृणी भवति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिन्¦ mfn. (-णी-णिनी-णि)
1. Indebted.
2. Of or belonging to a debt. m. (-णी) A debtor. E. ऋण and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिन् [ṛṇin], a. A debtor, one indebted to another (on any account).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिन् mfn. one who is in debt or indebted MBh.

ऋणिन् m. a debtor Ya1jn5. ii , 86 R. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=ऋणिन्&oldid=493790" इत्यस्माद् प्रतिप्राप्तम्