ऋणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणी, [न्] त्रि, (ऋणमस्यास्तीति । ऋण + इनि ।) ऋणग्रस्तः । धारी ॥ (“जायमानो वै ब्राह्मणः त्रिभिरृणैरृणी भवति” । इति श्रुतिः । “ऋणी न स्यात् यथा पिता” । इति दायभागे ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋणी&oldid=493791" इत्यस्माद् प्रतिप्राप्तम्