ऋतजात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतजात/ ऋत--जात mfn. of true nature

ऋतजात/ ऋत--जात mfn. well made , proper RV. AV. v , 15 , 1-11 ; xviii , 2 , 15

"https://sa.wiktionary.org/w/index.php?title=ऋतजात&oldid=248393" इत्यस्माद् प्रतिप्राप्तम्