ऋतधामा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतधामा, [न्] पुं, (ऋतं सत्यं धाम भवनं यस्य ।) विष्णुः । इति त्रिकाण्डशेषः ॥ (यथायजुर्व्वेदे ५ । ३२ । “हव्यसूदन ऋतधामासि स्वर्ज्योतिः” ॥ इन्द्रभेदः । स तु रुद्रसावर्णिके मनौ भविता । यथा, -- भागवते । ८ । १३ । २८ । “भविता रुद्रसावर्णी राजन् ! द्वादशमो मनुः । ऋतधामा च देवेन्द्रो देवाश्च हरितादयः” ॥ यदुवंशीयो नृपतिभेदः । यथा, भागवते । “कङ्कश्च कर्णिकायां वै ऋतधामाजयावपि” ॥ अविनश्वरस्थानवति, त्रि । यथा यजुर्व्वेदे । १८ । ३८ । “ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयः” ॥)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚTADHĀMĀ : Another name of Śrī Kṛṣṇa. (M.B. Śānti Parva, Chapter 342, Verse 62).


_______________________________
*4th word in left half of page 653 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋतधामा&oldid=493796" इत्यस्माद् प्रतिप्राप्तम्