ऋतप्सु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतप्सु¦ पु॰ ऋतं यज्ञियहविः प्साति प्सा--बा॰ कु।

१ यज्ञियह-विर्भोजके देवे। ऋतं सत्यं प्सु रूपमस्येति।

३ सत्यस्वरूपेदेवे च।
“अन्तर्यद्वनिनो वामृतप्सू” ऋ॰

१ ,

१८

० ,

३ ।
“ऋतप्सू यज्ञियहविर्भक्षयितारौ सत्यस्वरूपौ वा” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतप्सु/ ऋत--प्सु ( voc. ) mfn. one whose appearance is truth or one who consumes the sacrificial food([ Sa1y. ]) RV. i , 180 , 3 (said of the अश्विन्s).

"https://sa.wiktionary.org/w/index.php?title=ऋतप्सु&oldid=248462" इत्यस्माद् प्रतिप्राप्तम्