ऋतय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतय Nom. P. ( p. ऋतयत्) A1. ऋतयते, to observe the sacred law , be regular or proper([ BRD. ]); to wish for sacrifice([ Sa1y. ]) RV. viii , 3 , 14 ; v , 12 , 3 ; 43 , 7.

"https://sa.wiktionary.org/w/index.php?title=ऋतय&oldid=248478" इत्यस्माद् प्रतिप्राप्तम्