ऋतव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्य¦ त्रि॰ ऋतुस्तदभिमानी देवो देवताऽस्य यत्। ऋतुदेवताकेइष्टकादौ
“ऋतव्ये मधुश्च माधवश्चेति” कात्या॰

१७ ,

४ ,

२४ । विश्वज्योतिषः पुरोद्वे पद्ये प्राणलक्षणे ऋ-तव्ये इष्टके अनूकमभित उदङ्मुख उपदधाति” वेददी॰
“अथर्त्तव्ये उपदधाति ऋतव एते यदृतव्ये ऋतृनैवेतदुप-दधाति मधुश्च माधवश्च वासन्तिकावृतू इति द्वे इष्टकेभवतो द्वौ हि मासावृतुः” इति शत॰ ब्रा॰

७ ,

४ ,

२ ,

२९ ।
“अथ ऋतव्ये उपदधाति” इत्यादि प्राग्बत्।
“शुक्रश्च शुचिश्चग्रैष्मावृतू” इत्युक्त्वा प्राग्वत्

८ ,

२ ,

१ ,

१६ ।
“नावासदोऽनू-केषु पूर्ब्बवर्जमृतव्यवेलायाम्” कात्या॰

१७ ,

१३ ,

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्य¦ mfn. (-व्यः-व्या-व्यं) Seasonable, in season, relating to a season. E. ऋतु and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्य [ṛtavya], a.

Seasonable, relating to the season.

Devoted to or worshipping the season (as divinities).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्य mfn. (fr. ऋतुbelow) , relating or devoted to the seasons Pa1n2. 4-2 , 31

"https://sa.wiktionary.org/w/index.php?title=ऋतव्य&oldid=493802" इत्यस्माद् प्रतिप्राप्तम्