ऋतव्रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्रत¦ पु॰ ऋतमविनश्वरफलकं व्रतं यस्य। शाकद्वीपस्थेभगदुपासकभेदे। शाकद्वीपवर्ण्णने” भाग॰

५ ,

२० ,

१९ ।
“तेषुपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतानाम भगवन्तं वा-य्वात्मकं प्रणायामविधूतरजस्तमसः परमसमाधिना य-जन्ते” ऋतव्रतादयोवर्ण्णस्थानीया इति बोध्यम्। अन्य-द्वीपेषु वर्ण्णभदोक्तेरिह तु तेषामेव तत्स्थानीयत्वौचि-त्यात् चतुःसंख्यासाम्याच्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्रत/ ऋत--व्रत mfn. one whose vow is truth , truthful BhP.

"https://sa.wiktionary.org/w/index.php?title=ऋतव्रत&oldid=493803" इत्यस्माद् प्रतिप्राप्तम्