ऋति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतिः, स्त्री, (ऋ + करणे + क्तिन् ।) कल्याणम् । वर्त्म । जुगुप्सा । स्पर्द्धा । इति मेदिनी ॥ (भावे + क्तिन् ।) गमनम् । अशुभम् । इति धरणी ॥ (पुरुषमेध- यज्ञीयदेवभेदः । यथा, यजुर्व्वेदे । ३० । १३ । “ऋतये स्तेन हृदयम्” । शत्रौ पुं, इति निरुक्तिः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋति¦ स्त्री ऋ--क्तिन्।

१ गतौ

२ स्पर्द्धायाम्

३ निन्दायाञ्च। कर्म्मणि क्तिन्।

४ वर्त्मनि

५ मङ्गले च।

६ पुरुषमेधय-ज्ञियदेवभेदे। तत्र चतुर्थबूपे बन्धनीयपशुकीर्त्तने।
“ऋतये स्तेनहृदयम्” यजु॰

३० ,

१३ । कर्त्तरि क्तिच्।

७ शत्रौ पु॰ निरु॰। अग्निरप्सामृतीषहम्” ऋ॰

६ ,

१४ ,


“शरव्यामुखेऽपि नह्यमान ऋतिर्हन्यमाना” अथ॰

१२ ,

५ ,

२५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋति¦ f. (-तिः)
1. Prosperity, felicity.
2. A road, a way.
3. Abuse, cen- sure, reproach.
4. Envy, emulation.
5. Going, motion.
6. Ill for- tune. E. ऋ and क्तिन् aff. [Page138-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतिः [ṛtiḥ], [ऋ-क्तिन्] An army. -f.

Going, motion.

Assault, combat; ऋतिर्हन्यमाना Av.12.5.25.

Abuse, censure.

Emulation, envy.

A road.

Manner of proceeding.

Prosperity.

Fitness, truth.

Remembrance.

Misfortune.

Protection.

Auspiciousness (most of these meanings are found only iu lexicons).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋति f. going , motion L.

ऋति f. assault , attack([ BRD. ]) AV. xii , 5 , 25 VS. xxx , 13

ऋति f. envy , emulation L.

ऋति f. reproach , abuse L.

ऋति f. path , way L.

ऋति f. prosperity , felicity L.

ऋति f. aversion L.

ऋति f. remembrance , memory L.

ऋति f. protection L.

ऋति f. misery L.

ऋति f. pain T.

ऋति ( इस्) m. N. of a god to be worshipped by human sacrifice VS. xxx , 13 ([ T. ])

ऋति m. an assailant , enemy AV. xii , 5 , 25 ([ T. ])

ऋति f. going , motion L.

ऋति f. assault , attack([ BRD. ]) AV. xii , 5 , 25 VS. xxx , 13

ऋति f. envy , emulation L.

ऋति f. reproach , abuse L.

ऋति f. path , way L.

ऋति f. prosperity , felicity L.

ऋति f. aversion L.

ऋति f. remembrance , memory L.

ऋति f. protection L.

ऋति f. misery L.

ऋति f. pain T.

ऋति m. N. of a god to be worshipped by human sacrifice VS. xxx , 13 ([ T. ])

ऋति m. an assailant , enemy AV. xii , 5 , 25 ([ T. ])

"https://sa.wiktionary.org/w/index.php?title=ऋति&oldid=493805" इत्यस्माद् प्रतिप्राप्तम्