ऋतुस्नान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुस्नानम्, क्ली, (ऋतौ स्नानम् ।) रजस्वलास्त्रियाः चतुर्थाहकर्त्तव्यस्नानम् । इति स्मृतिः ॥ तत्स्ना- नानन्तरं भर्तृवदनं द्रष्टव्यं नान्यस्य भर्त्रसन्निधाने भर्त्तारं मनसि ध्यात्वा सूर्य्यं विलोकयेत् । इति काशीखण्डम् ॥ (“ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम् । मृजालङ्काररहिता दर्भसंस्तरशायिनी ॥ क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् । पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी ॥ चतुर्थेऽह्नि ततः स्नात्वा शुक्लमाल्याम्बरा शुचिः । इच्छन्ती भर्तृसदृशं पुत्त्रं पश्येत् पुरः पतिम्” ॥ इति शरीरस्थाने प्रथमेऽध्याये वाभटेनोक्वम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुस्नान¦ न॰ ऋतौ शुद्ध्यर्थं स्नानम्। रजस्वलाया-श्चतुर्थदिनकर्त्तव्ये स्नाने तस्या आर्त्तायाः स्नानप्रकारश्चा-र्त्तवशब्दे

८०

८ पृ॰ उक्तः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुस्नान/ ऋतु--स्नान n. the act of bathing after menstruation.

"https://sa.wiktionary.org/w/index.php?title=ऋतुस्नान&oldid=493829" इत्यस्माद् प्रतिप्राप्तम्