ऋते

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋते, व्य, (ऋत + के ।) विना । वर्ज्जनम् । इत्यमरः ॥ (“अवेहि मां प्रीतमृते तुरङ्गमात्” । इति रघुवंशे । ३ । ६३ ॥ तथा, कुमारे २ । ५७ । “अंशादृते निषिक्तस्य नीललोहितरेतसः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋते अव्य।

वर्जनम्

समानार्थक:पृथक्,विना,अन्तरेण,ऋते,हिरुक्,नाना

3।4।3।1।4

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋते¦ अव्य॰ ऋत (सौत्रः) के।

१ वर्ज्जने

२ विनार्थे च।
“अवे-हि मां प्रीतमृते तुरङ्गमात्” रघुः
“अंशादृते निषिक्तस्यनीललोहितरेतसः” कुमा॰।
“शक्तोऽन्यः सहितुं वेगमृतेदेवं पिनाकिनम्” भा॰ व॰

३९ अ॰।
“नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते” मनुः
“अभ्रातृको हरेत्सर्वंदुहितॄणां सुतादृते” या॰। एतच्छब्दस्य विनार्थत्वात्[Page1446-a+ 38] तद्योगे पञ्चमी द्वितीया तृतीया च भवति उक्तोदाहरणेषुपञ्चमी द्वितीयाद्रष्टव्या। तृतीयाया उदाहरण मृग्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋते¦ ind. Besides, except. E. ऋत Sautra root, to except, के aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋते [ṛtē], ind. Except, without, with the exception of (usually with abl.); ऋते क्रौर्यात्समायातः Bk.8.15; अवेहि मां प्रीतमृते तुरङ्गमात् R.3.63; पापादृते Ś.6.22; Ku. 1.51;2.57; sometimes with acc. ऋते$पि त्वां न भविष्यन्ति सर्वे Bg.11.32; rarely with instr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋते ind. See. ऋत्.

ऋते ind. (according to BRD. loc. case of the p.p. of ऋ)under pain of , with the exclusion of , excepting , besides , without , unless (with abl. or acc. or a sentence beginning with यतस्) RV. AV. etc. MBh. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=ऋते&oldid=248801" इत्यस्माद् प्रतिप्राप्तम्