ऋत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्व n. (fr. ऋतु) , timely or matured semen Ta1n2d2yaBr. x , 3 , 1

ऋत्व n. proper time , time fit for generation A1p. ii , 5 , 17.

"https://sa.wiktionary.org/w/index.php?title=ऋत्व&oldid=493830" इत्यस्माद् प्रतिप्राप्तम्