ऋत्विज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विक्, [ज्] पुं, (ऋतौ यजतीति । ऋतु + यज् + ऋत्विगादिना क्विन्नन्तो निपातितः ।) पुरोहितः । यथा, -- “अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते” ॥ इति मानवे २ । १४३ ॥ तत्पर्य्यायः । याजकः २ । इत्यमरः ॥ भरताः ३ कुरवः ४ वाग्यतः ५ वृक्त- वर्हिषः ६ यतश्रुचः ७ मरुतः ८ सबाधः ९ देव- यवः १० । इत्यष्टावृत्विङ्नामानि । इति वेदनि- र्घण्टौ ३ अध्यायः ॥ अयं हि नायकस्य धर्म्मसहायः । यदुक्तं साहि- त्यदर्पणे । ३ । ५१ । “ऋत्विक्पुरोधसः स्युर्ब्रह्म- विदस्तापसास्तथा धर्म्मे” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विज् पुं।

ऋत्विक्

समानार्थक:ऋत्विज्,याजक

2।7।17।2।1

अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्. आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विज्¦ पु॰ ऋतु + यज्--क्विन् उ॰ प॰।

१ याजके,
“अग्न्याधेयंपाकयज्ञानग्निष्टोमादिकान् मखान्। यः करोति वृतोयस्य स तस्यर्त्विगिहोच्यते” इति मनूक्ते

२ स्वानुष्ठेयवैदिककर्मकरे। ऋत्विजश्च षोडश तत्र मुख्याश्चत्वारः तेषांप्रत्येकं सहकारिण स्त्रय स्त्रय इति षोडश। विवृतिरच्छा-वाकशब्दे

८५ पृ॰ दृश्या।
“अथर्त्विजो यां काञ्चिदाशि-गमाशासते सा यजमानस्यैवेति श्रुतेः
“ऋत्विग्बादेनियुक्तौच समौ संपरिकीर्त्तितौ। यज्ञे स्वाम्यप्नुयात् पुण्यं हानिंवादेऽथवा जयम्” इति वृहस्पत्युक्तेश्च ऋत्विक्कृतयज्ञफलंवेतनदक्षिणादिना वरयितुरेव।
“श्रौतस्मार्त्त क्रियाहेतो-र्वृणुयादृत्विजः स्वयम्” या॰।
“तस्य सांख्यपुरुषेणतुल्यतां बिभ्रतः स्वयमकुर्व्वतः क्रियाः। कर्त्तृता तदुप-लम्भतोऽभवद्वृत्तिभाजि करणे यथार्त्विजि” मा॰। ऋत्विजः कर्म ष्यञ्। आर्त्विज्यऋत्विक्कर्मणि आर्त्वि-ज्यशब्दे उदा॰ ऋत्विक्कर्मार्हति खञ्। आर्त्विनीन[Page1446-b+ 38] ऋत्विक्कर्मार्हे
“दाक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विज्¦ m. (-त्विक्)
1. A domestic chaplain, a family priest. E. ऋतु a season, यज् to worship, affix क्विन्, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विज् [ṛtvij], a. Ved. Sacrificing at the proper season or regularly; -m. A priest who officiates at a sacrifice; यज्ञस्य देवमृत्विजम् Rv.1.1.1; ऋत्विग्यज्ञकृदुच्यते Y.1.35; cf. Ms.2.143 also; the four chief Ṛitvijas are होतृ, उद्गातृ, अध्वर्यु and ब्रह्मन्; at grand ceremonies 16 are enumerated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विज्/ ऋत्व्-इज् mfn. (fr. यज्) , sacrificing at the proper time , sacrificing regularly

ऋत्विज्/ ऋत्व्-इज् m. ( क्)a priest (usually four are enumerated , viz. होतृ, अध्वर्यु, ब्रह्मन्, and उद्गातृ; each of them has three companions or helpers , so that the total number is sixteen , viz. होतृ, मैत्रावरुण, अच्छावाक, ग्राव-स्तुत्; अध्वर्यु, प्रति-प्रस्थातृ, नेष्टृ, उन्-नेतृ; ब्रह्मन्, ब्राह्मणाच्छंसिन्, अग्नीध्र, पोतृ; उद्गातृ, प्रस्तोतृ, प्रतिहर्तृ, सुब्रह्मण्यA1s3vS3r. iv , 1 , 4-6 ) RV. AV. TS. S3Br. Ka1tyS3r. etc.

ऋत्विज्/ ऋत्व्-इज् See. p. 224 , col. 2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विज् पु.
(ऋतु + यज् + क्विन्) पुरोहित जो प्रायोजक यजमान की तरफ से यज्ञ का अनुष्ठान करता है; ऐसे 16 ऋत्विजों की गणना की गयी है (आश्व.श्रौ.सू. 4.1.6) ये हैं ः होता, मैत्रावरुण, अच्छावाक, ग्रावस्तुत्, अध्वर्यु, प्रतिप्रस्थातृ, नेष्टा, उन्नेता, ब्रह्मा, ब्राह्मणाच्छंसी, पोता, अगनीध एवं उद्गाता, प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्य; इनमें होता, अध्वर्यु, ब्रह्मा एवं उद्गाता महाऋत्विक् या आद्यतः कारिन्, अथवा आद्यर्त्विज् कहे जाते हैं, आप.श्रौ.सू. 1०.1.9; 12.24.6; अन्य तीन उनके सहायक होते हैं (चत्वारस्त्रिपुरुषाः, आश्व.श्रौ.सू. 4.1.4); अगिन्होत्र के लिए केवल अध्वर्यु की आवश्यकता होती है; अग्न्याधेय, दर्शपूर्णमास एवं ऋतुपात्र ऋत्विज् सभी अन्य इष्टियों के लिए 4 ऋत्विजों की आवश्यकता होती है ः अध्वर्यु, आगनीध्र, होता एवं ब्रह्मा। चातुर्मास्य में दर्श के चार ऋत्विजों के अतिरिक्त पाँचवा प्रतिप्रस्थाता होता है। पशुयाग में मैत्रावरुण छठवां ऋत्विक् होता है किन्तु सोम में सभी 16 ऋत्विजों की आवश्यकता होती है, बौ.श्रौ.सू. 2-3; कौषीतकियों के मतानुसार 17वां सदस्य होता है; आप.श्रौ.सू. 1०.1.1० एवं बौ.श्रौ.सू. 2.3 सदस्य को तीन और अतिरिक्त सहायकों की सुविधा देता है। शामित्र, चमसाध्वर्यु जैसे काम चलाऊ लोगों की ऋत्विक् के रूप में स्वीकृति नहीं है। ऋत्विक् के पद का निर्वहण केवल ब्राह्मण करते हैं, आप.श्रौ.सू. 24.1.21; इनका चयन यजमान द्वारा एक परमपावन समारोह में किया जाता है, बौ.श्रौ.सू. 2.4. उसे एक आचरणसंहिता का पालन करना होता है; वह दूसरे द्वारा छोड़े गये पद को नहीं ले सकता, पौरोहित्य को खरीद नहीं सकता, व्रणयुक्त यजमान का पुरोहित नहीं बनेगा, आदि। किन्तु आजीविका के अभाव में उसे पौरोहित्य करने की अनुमति है यदि उसे आर्थिकलाभपुर्ण पुरस्कार मिलता है। बौ.श्रौ.सू. 24.13 ऋ.वे. 6.18.13 पर आधृत अपवादात्मक स्थिति का वर्णन करता है। ऋत्विक् लोग अपने अंशानुसार दक्षिणा पाते हैं, जैसा कि नीचे दिखाया जा रहा है ः सम्पूर्ण दक्षिणा का विभाजन 4 अंशों में किया जाता है, जिनका वितरण चार वर्गों में किया जाता है ताकि प्रधान ऋत्विक् में प्रत्येक सम्पूर्ण राशि का 12% प्राप्त कर सके। प्रथम सहायक मुख्य ऋत्विज् के अंश का आधा अर्थात् प्रत्येक 6%। द्वितीय सहायकों में प्रत्येक 4% तृतीय सहायक में प्रत्येक 3%, आप.श्रौ.सू. 13.5.11-12. प्रधान ऋत्विज् का कार्य ऋ.वे. 1०.71.11 में उल्लिखित है; ऋ.वे. 2.43.2 होतृ, पोतृ, नेष्टृ, अगनीध्र, प्रशास्तृ, अध्वर्यु, ब्रह्मन्, (ऋ.वे. 1.164.35 भी) एवं उद्गातृ का उल्लेख करता है; तुल.चि.भा.से।

"https://sa.wiktionary.org/w/index.php?title=ऋत्विज्&oldid=493831" इत्यस्माद् प्रतिप्राप्तम्