ऋद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धम्, क्ली, (ऋध् + क्त ।) सम्पन्नधान्यम् । इति मे- दिनी ॥ परिपक्वमर्द्दितधान्यम् । इत्यमरटीकायां भरतः ॥ बहुलितधान्यम् । इति सुभूतिः ॥ तत्प- र्य्यायः । आवसितम् २ । इत्यमरः ॥ अवसितम् ३ । इति तट्टीका ॥ सिद्धान्तः । इति हेमचन्द्रः ॥ (पुं, विष्णुः । यथा, महाभारते विष्णुसहस्रनाम- कीर्त्तने १३ । १४९ । ४३ । “ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः” ॥)

ऋद्धः, त्रि, (ऋध् + क्त ।) समृद्धः । सम्पन्नः । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, गीतायाम् । २ । ८ । “अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्ध वि।

अपनीततृणसशीकृत_धान्यम्

समानार्थक:ऋद्ध,आवसित

2।9।23।2।1

शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे। ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्ध¦ न॰ ऋध--क्त।

१ पक्वम र्दतधान्ये

२ सिद्धान्ते

३ वृद्धौ च।

४ समृद्धे

५ सम्पन्ने त्रि
“इयमृद्धवनी वृथाऽवनी” नैष॰। अवा-प्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम्” गीता
“धमज्ञानवैराग्यादिभिः सम्पन्ने प्रपञ्चरूपेण विवर्त्तमानेच

६ विष्णौ पु॰।
“ऋद्धः स्पष्टाक्षरो मन्त्रः” विष्णुस॰धर्मादिभिरुपेतत्वात् ऋद्धः” भा॰।
“सहर्द्धिरृद्धो वृद्धा-त्मा” विष्णुस॰।
“प्रपञ्चरूपेण वर्द्धमान ऋद्धः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्ध¦ mfn. (-द्धः-द्धा-द्धं) Prosperous, thriving, rising, &c. n. (-द्धं)
1. Stored grain.
2. A demonstrated conclusion, a distinct result. E. ऋघ् to grow, &c. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्ध [ṛddha], p. p.

Prosperous, thriving, rich; अवाप्य भूमाव- सपत्नमृद्धं राज्यं Bg.2.8; ऋद्धापणं राजपथं स पश्यन् R.14.3,85; 2.5,5.4,8.6; splendidly furnished; मन्दिरम् Ku.7. 55.

Increased, growing.

Stored (as grain).-द्धः N. of Viṣṇu.

द्धम् Increase, growth.

A demonstrated conclusion; distinct result.

Collection of grain after beating it out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्ध mfn. increased , thriving , prosperous , abundant , wealthy Kum. Ragh. Katha1s. etc.

ऋद्ध mfn. filled with (voices) , made to resound

ऋद्ध n. stored grain L.

ऋद्ध n. a demonstrated conclusion , distinct result L.

"https://sa.wiktionary.org/w/index.php?title=ऋद्ध&oldid=493832" इत्यस्माद् प्रतिप्राप्तम्