ऋद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धिः, स्त्री, (ऋध् + क्तिन् ।) अष्टवर्गान्तर्गतौषध- विशेषः तत्पर्य्यायः । योग्यम् २ सिद्धिः ३ लक्ष्मीः ४ । इत्यमरः ॥ प्राणप्रदा ५ वृष्या ६ । इति रत्न- माला ॥ प्राणदा ७ जीवदात्री ८ सिद्धा ९ योग्या १० चेतनीया ११ रथाङ्गी १२ मङ्गल्या १३ लोक- कान्ता १४ जीवश्रेष्ठा १५ यशस्या १६ । अस्याः गुणाः । मधुरत्वम् । सुस्निग्धत्वम् । अतितिक्तत्वम् । शीतलत्वम् । रुचिमेधाकारित्वम् । श्लेष्मकुष्ठकृमि- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्या रूपं यथा, -- “ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले । श्वेतलोमान्वितः कन्दो लताजालः सरन्ध्रकः ॥ स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ववे । तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा ॥ वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः” । औषधकरणे ऋद्धिवृद्धिस्थाने वाराहीकन्दः अ- थावा बला देया । इति परिभाषा ॥ * ॥ समृद्धिः । इति मेदिनी ॥ (यथा, कुमारे २ । ५८ ॥ “परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना” ।) पार्ब्बती । इति शब्दरत्नावली ॥ (लक्ष्मीः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि स्त्री।

ऋद्ध्याख्यौषधिः

समानार्थक:योग्य,ऋद्धि,सिद्धि,लक्ष्मी

2।4।112।2।2

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि¦ स्त्री ऋध--भावे क्तिन्।

१ वृद्धौ

२ सम्पत्तौ

३ सिद्धौ च।
“परिच्छन्नप्रभावर्द्धिर्न मया न च विष्णुना” कुमा॰।
“ऋद्ध्या भवान् ज्योतिरिव प्रकाशते” भा॰ व॰

११

१ । कर्त्तरि क्तिच्।

४ पार्व्वत्यां शब्दरत्ना॰।

५ लक्ष्म्यां[Page1447-a+ 38]

६ देवभेदे। करणे क्तिच्।

७ ओषधिभेदे स्त्री राजनि॰। ( तल्लक्षणं यथा।
“ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः की-शयामले। श्वेतलोमान्वितः कन्दोलताजालैः सरन्ध्र-कः। स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे। तूलग्र-न्थिसमा ऋद्धिर्वामावर्त्तफला च सा। वृद्धिस्तु दक्षि-णावर्त्त फला प्रोक्ता महर्षिभिः।
“ऋद्धिर्बल्या त्रिदोषघ्नीशुक्रला मधुरा गुरुः। प्राणैश्वर्य्यकरी मूर्च्छा रक्तपित्त-विनाशिनी” भावप्र॰।
“काकोली क्षीरकाकोली जीवक-र्बभकावुभौ। तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका। निरूहेषु ययालाभमेष वर्गो विधीयते” सुश्रु॰। तयोर-लाभे वर्गमध्ये वाराही देया ऋषभशब्दे प्रमाणम्।

८ कुवे-रपत्न्याञ्च। तरौ तत्र निबध्याथ कश्यपं प्रददौ शुभा। अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च। निष्क्रयेणमया मुकः कश्यपस्तु तपोधनः। इन्द्रीदत्तस्तथेन्द्राण्यासौभाग्यार्थं ततो मम! सोमश्चाप्यथ रोहिण्या ॠद्ध्या चधनदस्तथा। एव सौभाग्यदोवृक्षः पारिजातो न सं-शयः” हरिवं॰

१२

६ ।
“ऋद्धिः कुवेरकान्ता च जलेशमहिषी तथा” हरिवं॰

१३

६ अ॰।
“सावित्री ब्र-ह्मणःसाध्वी कौशिकस्य शची सती। मार्त्तण्डेयस्य धू-मोर्ण्णा ऋद्धिर्वैश्रवणस्य च” भा॰ अनु॰

१४

६ अ॰।
“शक्रः शचीपतिर्देवोयमोधूमोर्ण्णया सह। वरुणः सहगोर्य्या च सहर्द्ध्या च धनेश्वरः” हरि॰

१५ अ॰। साऽस्या-स्ति मतुप्। ऋद्धिमत् वृद्धियुक्ते त्रि॰ स्त्रियां ङीप्।
“तमृद्धिमद्धन्धुजनाधिरूढैः” कुमा॰।
“धारागृहेष्वात-पमृद्धिमन्तः” रघुः तन्त्रोक्ते

९ खकारे।
“अथाभिधास्येत्वरितां त्वरितं फलदायिनीम्।
“तारो रमा वर्म्मवी-जमृद्धिरीशस्वरान्विता” ऋद्धिः खकारः” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि¦ f. (-द्धिः)
1. A medicinal plant; also सिद्धि।
2. Increase, growth.
3. Fortune, prosperity.
4. A name of the goddess PARVATI. E. ऋध to grow, &c., क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धिः [ṛddhiḥ], f. [ऋध्-भावे क्तिन्]

Growth, increase. नियमर्द्धये Bhāg.12.8.9.

Success, prosperity; affluence, good fortune. तेषामृद्धिरतीवात्र Bhāg.3.139.8.

Elevation, exaltation, greatness. संजीवितः शिशुरसौ मम चेयमृद्धिः U.2.11.

(a) Extent, magnitude, excellence; परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना Ku.2.58. (b) Grandeur, magnificence; व्यक्तर्धि वः क्रीडितम् Māl.5.22.

Supernatural power or supremacy, perfection.

Accomplishment.

Prosperity personified as the wife of Kubera.

N. of Pārvatī, and of Lakṣmī.

N. of a medicinal plant; (Mar. केवणी, मुरुडशेंग)

magic; M. W. -Comp. -काम a. desiring increase or prosperity. -साक्षात्क्रिया manifestation of supernatural power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि f. increase , growth , prosperity , success , good fortune , wealth , abundance VS. TS. S3Br. A1s3vGr2. etc. (personified as कुवेर's wife MBh. Hariv. )

ऋद्धि f. accomplishment , perfection , supernatural power BhP. Lalit. etc.

ऋद्धि f. magic

ऋद्धि f. a kind of medicinal plant Bhpr. Car.

ऋद्धि f. N. of पार्वतीL.

ऋद्धि f. of लक्ष्मीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Kubera; a ब्रह्मकला; mother of नलकूबर. Br. III. 8. ४६; IV. ३५. ९४; वा. ७०. ४१.
(II)--a deity attendant on विनायक. M. २६०. ५५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚDDHI : Varuṇa's wife. (M.B. Udyoga Parva, Chapter 117, Verse 9).


_______________________________
*3rd word in left half of page 648 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋद्धि&oldid=493833" इत्यस्माद् प्रतिप्राप्तम्