ऋधक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋधक् ind. (and ऋधक्SV. )(related to अर्धBRD. ), separately, aside , apart

ऋधक् ind. singly , one by one

ऋधक् ind. in a distinguished manner , particularly RV.

"https://sa.wiktionary.org/w/index.php?title=ऋधक्&oldid=248919" इत्यस्माद् प्रतिप्राप्तम्