ऋषभी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभी, स्त्री, (ऋषभ + जातौ ङीष् ।) नराकारस्त्री । शूकशिम्बी । शिराला । विधवा । इति मेदिनी ॥ (शूकशिम्ब्यर्थे व्यवहारो यथा ॥ “ऐन्द्यृषभ्यतिरसेत्यादिषु” । इति चरके सूत्रे चतुर्थेऽध्याये ॥ अत्र हि ऋषभी शूकशिम्बी इत्यस्य शिवदासीयटीका ॥ * ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभी¦ स्त्री ऋषभ + गौरा॰ ङीष् जातौ वा ङीष्।

१ नराका-रायां स्त्रियाम्

२ शूकशिम्ब्याम्

३ सिरालायाम्

४ विध-वायाञ्च मेदिनिः।

५ ऋषभजातिस्त्रियां स्त्रीगव्याम्

६ कपिकच्छ्वाञ्च। ऋषभशब्दे उदा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभी f. a woman with masculine peculiarities (as with a beard etc. ) L.

ऋषभी f. a widow L.

ऋषभी f. Carpopogon Pruriens Car.

ऋषभी f. another plant L. ; ([ cf. Zd. arSan ; Gk. ?.])

"https://sa.wiktionary.org/w/index.php?title=ऋषभी&oldid=493849" इत्यस्माद् प्रतिप्राप्तम्