ऋषिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिः, पुं, (ऋषति प्राप्नोति सर्व्वान् मन्त्रान् ज्ञानेन पश्यति संसारपारं वा इति । ऋष् + “इगुप- धात् कित्” ४ । ११९ । इति उणादिसूत्रेण इन् । किच्च ।) ज्ञानसंसारयोः पारगन्ता । शास्त्रकृदा- चार्य्यः । (यथा, ऋग्वेदे १ । १ । २ । “अग्नि ईश्वराणां सुतास्तेषामृषयस्तान् निबोधत । काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा । उतथ्यो वामदेवश्च अगस्त्यश्चौषिजस्तथा” ॥ औषिजस्थाने कौशिक इति वा पाठः । “कर्द्दमो बालिखिल्याश्च विश्रवाः शक्तिवर्च्चसः । इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः” ॥ इति । तस्य व्युत्पत्तिर्यथा । “ऋषि हिंसागतौ धातुर्व्विद्यासत्यतपःश्रुतिः । एष सन्निचयो यस्मात् ब्राह्मणश्च ततः त्वृषिः ॥ विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् । ऋषन्ते परमां यस्मात् परमर्षिस्ततः स्मृतः ॥ गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् । यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता” ॥ इति मत्स्यपुराणे १२० अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिः [ṛṣiḥ], [cf. Uṇ.4.119]

An inspired poet or sage, a singer of sacred hymns, (e. g.( )कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These Ṛiṣis form a class of beings distinct from gods, men, Asuras &c. (Av.1.1.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.1.82.2.

A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि.

A ray of light.

An imaginary circle.

A hymn (मन्त्र) composed by a Ṛiṣi; एतद्वो$स्तु तपोयुक्तं ददामीत्यृषि- चोदितम् Mb.12.11.18;

The Veda; P.III.2.186.

A symbolical expression for number seven.

Life; Bhāg.1.87.5.

The moon. -Comp. -ऋणम् A debt due to Ṛiṣis.

कुल्या a sacred river.

N. of महानदी, N. of सरस्वती; अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् Bhāg. 3.16.13. -कृत् a. making one's appearance; Rv.1.31. 16. -गिरिः N. of a mountain in Magadha. -चान्द्रायणम् N. of a particular observance. -च्छन्दस् n. the metre of a Ṛiṣi, -जाङ्गलः, -जाङ्गलिका the plant ऋक्षगन्धा, (Mar. म्हैसवेल). -तर्पणम् libation offered to the Ṛiṣis.-धान्यम् The grain Coix barbata (Mar. वरी). -पञ्चमी N. of a festival or ceremony on the fifth day in the first half of Bhādrapada (observed by women). -पुत्रकः Southern wood, Artemisia abrotanum (Mar. दवणा).-प्रोक्ता the plant माषपर्णी (Mar. रानउडीद). -बन्धु a. connected or related to the Ṛiṣi; Rv.8.1.6. -मनस्a. inspired; far-seeing, enlightened; Rv.9.96.18.-मुखम् the beginning of a Maṇḍala composed by a Ṛiṣi. -यज्ञः a sacrifice offered to a Ṛiṣi (consisting of a prayer in low voice). Ms.4.21. -लोकः the world of the Ṛiṣis. -श्राद्धम् Funeral oblations for the Ṛiṣis. a figurative expression for insignificant acts which are preceded by great preparation. -श्रेष्ठः (ष्ठम्) The pod of Helicteres isora: also the shrub of tree (Mar. मुरुड- शेंग).

स्तोमः praise of the Ṛiṣis.

a particular sacrifice completed in one day.

"https://sa.wiktionary.org/w/index.php?title=ऋषिः&oldid=249141" इत्यस्माद् प्रतिप्राप्तम्