ऋषिषाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिषाण¦ पु॰ ऋषिभिः सायते भज्यते षण--संभक्तौ कर्मणिघञ् वेदे षत्वम्। ऋषिभिः संभक्ते।
“ये त्वा सृजन्त्यृ-षिषाण! वेधसः” ऋ॰

९ ,

८६ ,

४ ।
“ऋषिषाण! ऋषिभिःसंभक्त” भा॰। लोके तु न षत्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिषाण/ ऋषि--षाण mfn. ( सन्) , presented or offered by the ऋषिs (to the gods ; said of the सोम) RV. ix , 86 , 4.

"https://sa.wiktionary.org/w/index.php?title=ऋषिषाण&oldid=249253" इत्यस्माद् प्रतिप्राप्तम्