ऋषिष्टुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिष्टुत¦ त्रि॰ ऋषिभिः स्तुतः वेदे षत्वम्। ऋषिभिः स्तुते
“ऋषिष्टुता जरयन्ती” ऋ॰

७ ,

७५ ,

५ ।

२ अग्नौ च
“ऋषि-ष्टुत इति ऋषयोह्येतमग्रेऽस्तुवंस्तस्मादाहर्षिष्टु त इति” शत॰

१ ,

४ ,

२ ,

६ । लोके तु न षत्वम्। क्वचिल्लोकेऽपिषत्वम्।
“ऋषिष्टुतां विष्णुपदीं पुराणाम्” भा॰ अनु॰

२७

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिष्टुत/ ऋषि--ष्टुत mfn. praised by the ऋषिs RV. vii , 75 , 5 ; viii , 13 , 25 AV. vi , 108 , 2 S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=ऋषिष्टुत&oldid=249260" इत्यस्माद् प्रतिप्राप्तम्