ऋषिस्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिस्वर¦ पु॰ ऋषिभिः स्वूर्य्यते शब्द्यते स्तूयते स्वॄ--कर्मणिअप्

६ त॰। ऋषिभिः स्तुत्ये।
“ऋषिस्वरं चरतियासु नाम ते” ऋ॰

५ ,

४४ ,

८ ।
“ऋषिस्वरमृषिभिःस्तुत्यम्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिस्वर/ ऋषि--स्वर mfn. praised by ऋषिs RV. v , 44 , 8.

"https://sa.wiktionary.org/w/index.php?title=ऋषिस्वर&oldid=249281" इत्यस्माद् प्रतिप्राप्तम्