सामग्री पर जाएँ

ऋषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषी¦ स्त्री ऋषि + गौरा॰ स्त्रियां ङीष्। ऋषिपत्न्याम्।

"https://sa.wiktionary.org/w/index.php?title=ऋषी&oldid=249286" इत्यस्माद् प्रतिप्राप्तम्