ऋषु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषु¦ पु॰ ऋष--गतौ कु।
“अनवरतगतियुक्ते सूर्य्यरश्मौ
“ज्येष्ठे[Page1455-b+ 38] भिर्यो भानुभिरृषूणां पर्योति” ऋ॰

१० ,

१ ,
“ऋषूणां सूर्य्य-रश्मीनाम्” भा॰

१ गन्तृमात्रे

२ महति

३ बलवति

४ ज्ञातृ-मात्रे च
“अग्रेरेभोन जरत ऋषूणां जूर्णिर्होत ऋषूणाम्” ऋ॰

१ ,

१२

० ,
“ऋषूणामागन्तॄणाम्”
“ऋषूणां महताम्ज्ञानवताञ्च” भा॰।

५ मन्त्रद्रष्टरि ऋषौ च
“हव्योभुवद्वस्तुरृ-षूणाम्” ऋ॰

८ ,

७१ ,

१५ , ऋषूणामृषीणां सूक्तादिद्रष्टॄ-णाम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषु [ṛṣu], a. (ऋष्-गतौ-कु)

Going.

Great, powerful, strong.

Wise.

षुः A ray of the sun.

A firebrand.

Glowing fire.

A Ṛiṣi (who sees the Mantras).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषु m. (2. ऋष्?) , glow , flame (?) BRD.

ऋषु m. (according to Sa1y. , moving constantly ; approaching ; great ; mighty ; knowing ; a ऋषि) RV.

"https://sa.wiktionary.org/w/index.php?title=ऋषु&oldid=493864" इत्यस्माद् प्रतिप्राप्तम्