ऋष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष् [ṛṣ], I. 6 P. (ऋषति, आर्षीत्, आनर्ष, अर्षितुम्, ऋष्ट)

To go, approach.; नैनद्देवा आप्नुवन्पूर्वमवर्षत् Īśa. Up.4.

To kill, injure, pierce; शृङ्गाम्यां रक्ष ऋषति Av.9.4.17.

To push. -II. 1 P. (अर्षति)

To flow.

To glide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष् cl.1 P. अर्षति, आनर्ष, अर्षिता, to flow , flow quickly , glide , move with a quick motion RV. AV. VS. ; to bring near by flowing RV. ; ([ cf. Gk. ? (?) ; ? , " flowing back " ; ? , " darting back. "])

ऋष् cl.6 P. ऋषति, आनर्ष, अर्षिता, to go , move Dha1tup. xxviii , 7 ; to stab , kill AV. ix , 4 , 17 ; to push , thrust.

"https://sa.wiktionary.org/w/index.php?title=ऋष्&oldid=249311" इत्यस्माद् प्रतिप्राप्तम्