ऋष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यः, पुं, स्त्री, (ऋष् + यत् । निपातनात् सिद्धम् ।) मृगविशेषः । इत्यमरः ॥ (यथा महाभारते ऋष्य- शृङ्गोपाख्याने । ३ । ११० । २७ । “ऋष्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः” । ऋष्यस्य मृगविशेषस्य शृङ्गमिव शृङ्गं यस्य स ऋष्यशृङ्गः । “ऋष्यो नीलाङ्गको लोके सरोह्य इति कीर्त्तितः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) स्वनामख्यातः कुरुवंशीयो देवातिथिपुत्त्रः । यथा, भागवते । ९ । २२ । ११ । “ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च । ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्य¦ पु॰ ऋष--हिंसायां कर्नणि क्यप् अघ्न्यादि॰ यत्नि॰।
“ऋष्योनीलाण्डकोलोके सरोष इति कीर्त्तितः” इत्युक्ते

१ मृगभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्य¦ m. (-ष्यः) The painted or white-footed antelope. n. (-ष्यं) A sort of leprosy. E. ऋष् to go, क्यप् affix: also ऋश्य, रिश्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यः [ṛṣyḥ], [ऋष्-क्यप्]

A white-footed antelope. see ऋश्य. -ष्यम् A kind of leprosy. -Comp. -अङ्कः, -केतनः, -केतुः N. of Aniruddha. -गता the plant Asparagus Racemosus (= ऋष्यप्रोक्ता). -गन्धा the plant ऋक्षगन्धा. -जिह्वम् a kind of leprosy. -प्रोक्ता N. of several plants; शूकशिंबी, अतिबला, शतावरी. -मूकः a mountain near the lake Pampā which formed the temporary abode of Rāma with the monkey-chief Sugrīva; ऋष्य- मूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः. -शृङ्गः N. of a sage. [He was the son of Vibhāṇdaka. According to mythical account he was born of a female deer, and had a small horn on his forehead, and hence called 'Ṛiṣya- śṛinga', or 'deerhorned'. He was brought up in the forest by his father, and he saw no other human being till he nearly reached his manhood. When a great drought well nigh devastated the country of Aṅga, its king Lomapāda, at the advice of Brāhmaṇas, caused Ṛisyaśriṅga to be brought to him by means of a number of damsels, and gave his daughter Śantāॠ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्य m. the male of a species of antelope , the painted or white-footed antelope RV. viii , 4 , 10 AV. v , 14 , 3 VS. AitBr. Sus3r. etc.

ऋष्य m. N. of a ऋषिA1rshBr.

ऋष्य m. of a son of देवा-तिथिBhP.

ऋष्य n. hurt , violation T. (for the explanation of ऋश्य-द): ([See. रिश्य.])

ऋष्य etc. vv.ll. for ऋश्य, etc. , qq. v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of देवातिथि, and father of दिलीप. भा. IX. २२. ११.

"https://sa.wiktionary.org/w/index.php?title=ऋष्य&oldid=493867" इत्यस्माद् प्रतिप्राप्तम्