ऋष्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्व¦ त्रि॰ ऋष व--उल्वादयश्च नि॰। महति महन्नामसुनिरु॰।
“अजा इन्द्रस्य गिरयश्चिदृष्वाः” ऋ॰

६ ,

२४ ,

८ ,
“ऋष्वा महान्तः” भा॰।
“गम्भीरय ऋष्वया यः” ऋ॰

६ ,

१८ ,

१० ।
“गिरिर्न यः स्वतवां ऋष्व इन्द्रः” ऋ॰

४ ,

२० ,

६ ।
“त्वं भुवा प्रतिमानं पृथिव्याः ऋष्ववीरस्यपतिर्भूः” ऋ॰

१ ,

५२ ,

१३ ।
“प्रास्तौदृष्वौजा ऋष्वेभि-स्ततक्ष” ऋ॰

१० ,

१०

५ ,

६ ।
“ऋष्वा ऋष्टीः” ऋष्टिशब्दे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्व [ṛṣva], a. Ved. Great, high, noble. -ष्वः N. of Indra and Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्व mf( आ)n. (2. ऋष्?) , elevated , high RV. AV. VS.

ऋष्व mf( आ)n. sublime , great , noble (as gods) RV.

"https://sa.wiktionary.org/w/index.php?title=ऋष्व&oldid=493871" इत्यस्माद् प्रतिप्राप्तम्