एककपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककपाल¦ त्रि॰ एककपाले संस्कृतः अण् तस्य लुक्। एकक-पालसंस्कृते पुरोडाशादौ।
“एतं द्यावापृथिव्यमेककपालंपुरोडाशम्” शत॰ ब्र॰

२ ,

४ ,

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककपाल/ एक--कपाल mfn. contained in one cup , one cup-full AitBr. iii , 48 , 2 S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककपाल वि.
(एकस्मिन् कपाले संस्कृतः) एक कपाल (की आकृति) वाला (पुरोडाश), का.श्रौ.सू. 1.9.12; एक कपाल पर संस्कृत (सेंका गया)।

"https://sa.wiktionary.org/w/index.php?title=एककपाल&oldid=493878" इत्यस्माद् प्रतिप्राप्तम्