एकगम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकगम्य¦ त्रि॰ एकत्वेन गम्यः।

१ निर्विकल्पकसमाधिगम्येअस्वण्डाकरे चिदात्मनि। तत्र च मितिमातृमेयशून्यत्वे-नैकरूपतया ज्ञानात् तथात्वम्। परसीमतया गम्ये

२ प-रमेश्वरे च
“नृणामेको गम्यस्त्वमसि पयसामर्णव इव” पुष्पदन्तेन तस्येकपगम्यत्वोक्तेस्तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=एकगम्य&oldid=493882" इत्यस्माद् प्रतिप्राप्तम्