एकज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकज¦ त्रि॰ एकस्मात् जायते जन--ड

५ त॰।

१ एकस्माज्जाते
“साकञ्जानां सप्तधमाहुरेकजम्” ऋ॰

१ ,

१६

४ ,

१५ । साकंजानामेकस्मादादित्यात् सहोत्पन्नानामृ{??}ऊनां मध्येसप्तधं सप्तममृतुम् एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः,चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृ-तवो भवन्ति अधिमासेनैक उत्पपद्यते सप्तमर्त्तुः” भा॰। एकेन जातमित्युक्तिश्चिन्त्या कर्त्तृकरणयोरेव तृतीयासभासोन हेतुतृतीययेति नियमात्।

२ सोदरासोदरभ्रातरि तयोरे-कशरीरोत्पन्नत्वात् एकजत्वम्

३ भागित्यां स्त्री जन--क्त।

५ त॰। एकजातादयोऽप्यत्र सर्वेषामेकजातानामेकश्चेत्पुत्रवान् भवेत्। सर्वास्तांस्तेन पुत्रेण पुत्रिणोमनुरब्रवीत्” स्मृतिः
“बह्वीषु चैकजातानां नानास्त्रीषु निबोधत” मनुः। एकः असहाय एव जायते जन--ड सुप्सुपेति स॰।

४ असहायतया जाते
“एकजम्” कात्या॰

६ ,

१ ,

१ ।
“एकः असहय एव भूमेर्जातः तमेकं यूपं वृश्चति” कर्कः।
“उग्रं ते पाजो न त्वा रुरुध्रे वशी वशं नयस एकज!त्वम्” ऋ॰

१० ,

८४ ,

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकज/ एक--ज mfn. born or produced alone or single , solitary , single , alone of its kind RV. i , 164 , 15 ; x , 84 , 3 AV. Ka1tyS3r. etc.

"https://sa.wiktionary.org/w/index.php?title=एकज&oldid=493890" इत्यस्माद् प्रतिप्राप्तम्