एकता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकता, स्त्री, (एकस्य भावः । एक + तल् + टाप् ।) एकत्वम् । ऐक्यम् । इति व्याकरणम् ॥ (यथा, रामायणे ६६ । १३ । “वह्वीरपि मतीर्गत्वा मन्त्रिणो मन्त्रनिर्णये । पुनर्यत्रैकतां प्राप्ताः स मन्त्रो मध्यमः स्मृतः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकता¦ f. (-ता) Unity, oneness. E. एक and तल् affix. or with त्व aff. एकत्व n. (-त्वं)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकता [ēkatā] त्वम् [tvam], त्वम् Oneness, unity, union, identity. व्रजतोरपि प्रणयपूर्वमेकताम् Śi.13.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकता/ एक--ता f. oneness , unity , union , coincidence , identity S3Br. ChUp. MBh. etc.

एकता/ एक--ता f. ( एकताम् अपि-या, to become one with [instr.] VP. )

"https://sa.wiktionary.org/w/index.php?title=एकता&oldid=493897" इत्यस्माद् प्रतिप्राप्तम्