एकदृक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृक्, [श्] पुं, (एकं सर्व्वमभिन्नं पश्यति यः । एकादृश् + क्विप् ।) महादेवः । (एका दृक् यस्य । रामबाणमोक्षणेन नष्टे एकचक्षुषि काकस्य तथात्वम् ।) काकः । काणे त्रि । इति हेमचन्द्रः ॥ (एकमेव सर्व्वं ब्रह्मत्वेन पश्यति यः इति व्युत्पत्त्या तत्त्ववेत्ता । ब्रह्मज्ञानी ॥ एकमेव पक्षं पश्यतीत्यर्थे एकपक्षाश्रयी ॥)

"https://sa.wiktionary.org/w/index.php?title=एकदृक्&oldid=493907" इत्यस्माद् प्रतिप्राप्तम्