एकद्यू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकद्यू¦ पु॰ एकेन परात्मना दीव्यति दिव--क्विप् ऊठ्

३ त॰। आत्मारामे ऋषौ सहि आत्मनैव रमत इति प्रसिद्धम्।
“अमन्दीदेकद्यूर्देवाउत याश्च देवीः” ऋ॰

८ ,

८० ,

१० ,
“एकद्यूः ऋषिः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकद्यू/ एक--द्यू m. N. of a ऋषिRV. viii , 80 , 10.

"https://sa.wiktionary.org/w/index.php?title=एकद्यू&oldid=249776" इत्यस्माद् प्रतिप्राप्तम्